Posts

तरवे नमोस्तु

छायामन्यस्य छायामन्यस्य=छायाम्+अन्यस्य छाया=shade अन्य= कुर्वन्ति कुर्वन्ति=of others (sake) तिष्ठन्ति तिष्ठन्ति=stand स्वयमातपे। स्वयमातपे।=स्वयम्+आतपे self in sun फलान्यपि फलान्यपि=फलानि+अपि फलानि=fruits अपि=also परार्थाय परार्थाय=for others वृक्षा: वृक्षा:=tree सत्पुरुषा सत्पुरुषा=good persons इव इव=like ।।1।। 1।॥= Anvaya: छायाम् छायाम्=shade अन्यस्य अन्यस्य=for others (कृते) (कृते)=for कुर्वन्ति, कुर्वन्ति,=they do स्वयम् स्वयम्=self आतपे आतपे=in sunlight तिष्ठन्ति, तिष्ठन्ति,=stand (तेषाम्) (तेषाम्)=of them फलानि फलानि=fruits अपि अपि=also परार्थाय परार्थाय=for others (भवन्ति), (भवन्ति),=they are (अत:) (अत:)=so वृक्षा: वृक्षा:=trees सत्पुरुषा: सत्पुरुषा:=(are like) good people इव इव=only (सन्ति)। (सन्ति)।=they are They give shadow to others. But they themselves stand in the sun. They grow fruits also for others. Trees are like good people only.  अहो! अहो!=hey एषां एषां=of these

कर्मणा याति संसिद्धम्

आसीत् पुरा कोऽपि महातपा नाम वनवासी मुनि:। आसीत् - there was पुरा=in olden days कोऽपि=कः+अपि=someone महातपा नाम=called Mahatapa वनवासी=forest dwelling मुनि=sage. There was once a sage called Mahatapa. एकदा एकदा=once यदा यदा=when स स=he तरुच्छायोपविष्ट तरुच्छायोपविष्ट=तरुः+छाया+उपविष्ट=sitting in the shadow of a tree आसीत् आसीत्=was । तदा तदा=then तस्योपरि तस्योपरि=तस्य+उपरि तस्य=its उपरि=above एका एका=one बलाका बलाका=crane विष्ठाम् विष्ठाम्=excrement उदसृजत् । उदसृजत्=dropped स स=he च च=and क्रुद्धस्तां क्रुद्धस्तां=क्रुद्धः+ताम् क्रुद्धः=enraged,angry, ताम्=him व्यलोकयत् । व्यलोकयत्=वि+अवलोकयत् अवलोकयत्=he saw दृष्टमात्रा  दृष्टमात्रा=just seen एव एव=only बलाका बलाका=crane भस्मसाद् भस्म=ash भस्मसाद्=into ashes अभवत् । अभवत्=he/she/it became ततश्च  ततश्च=ततः+च ततः=therefore, च=and स 

सुभाषितानि

मार्गारब्धा: मार्ग+आरब्धाः having begun in the path सर्वयत्ना फलन्ति सर्वयत्ना=all efforts, फलन्ति=will be successful ।  पृथिव्यां पृथिव्यां=on earth त्रीणि त्रीणि=three रत्नानि रत्नानि= gems जलमन्नं जलमन्नं=जलम्+अन्नम् जलम्=water, अन्नम्=rice सुभाषितम् सुभाषितम्=maxim ।   मूढै: मूढै:= by fools पाषाणखण्डेषु पाषाणखण्डेषु=in stones रत्नसंज्ञा रत्नसंज्ञा=gem name विधीयते विधीयते=is given/is done ॥ 1॥  On earth, there are only three gems - water, rice and subhashita. Fools think that the stones are gems.    कल्पद्रुम: द्रुम - tree कल्पद्रुम - kalpavraksha - the tree that grants any boon कल्पितमेव कल्पितमेव =कल्पितम्+एव = anything you wish सूते सूते - yields/produces , सा कामधुक् सा - she कामधुक् - kamadhenu - the cow who gives everything कामितमेव दोग्धि कामितमेव =कामितम्+एव= what you wish, दोग्धि=gives milk । चिन्तामणिश्चिन्तितमेव चिन्तामणिः+चिन्तितमेव, चिन्तितमे

Exercises

 You have read the story अविवेकः परमापदं पदं Now let us delve more into it.  Answer these questions.  (क) उज्जयिन्यां किं नाम विप्र: अवसत्?  Brahmin with which name lived in Ujjaini. (ख) माधव: केन श्राद्धार्थं निमन्त्रितः? By whom was Madhava invited for Shraddha? (ग) अक्रियमाणस्य कर्तव्यस्य रसं क: पिबति?  Who drinks the juices of undone duties? (घ) 'किं करोमि' इति क: चिन्तयति? Who thought "what do I do"? (च) कृष्णसर्प: केन दृष्टः?  By whom was the black snake seen? (छ) नकुलं क: व्यापादितवान्? Who killed the mongoose? (ज) सम्पद: कं वृणते? Whom will the riches chose? Answers (क) उज्जयिन्यां माधव नाम विप्र: अवसत्। (ख) माधवः राज्ञा श्राद्धार्थं निमन्त्रितः। (ग)  अक्रियमाणस्य कर्तव्यस्य रसं कालः पिबति। (घ) 'किं करोमिÓ इति माधवः चिन्तयति। (च)  कृष्णसर्पः नकुलेन दृष्टः। (छ) नकुलं माधवः व्यापादितवान्। (ज)  सम्पगः विमृश्यकारिणं वृणते।  Let us see some more questions. अस्ति उज्जयिन्यां माधव: नाम विप्र:। अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम् ? Which is the verb