तरवे नमोस्तु

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
फलान्यपि परार्थाय वृक्षा: सत्पुरुषा इव ।।1।।

Anvaya: छायाम् अन्यस्य (कृते) कुर्वन्ति, स्वयम् आतपे तिष्ठन्ति, (तेषाम्) फलानि अपि परार्थाय (भवन्ति), (अत:) वृक्षा: सत्पुरुषा: इव (सन्ति)।

They give shadow to others. But they themselves stand in the sun. They grow fruits also for others. Trees are like good people only. 


अहो! एषां वरं जन्म सर्वप्राण्युपजीवनम्।
धन्या महीरुहा येभ्यो निराशा यान्ति नार्थिन:॥

Anvaya : अहो! एषाम् सर्व-प्राणि-उपजीवनम् जन्म वरम्। महीरुहा: धन्या: येभ्य: अर्थिन: निराशा: यान्ति ।

Hey, the lives of trees are great as they give subsistence to all living creatures. Tress are blessed because they never disappoint the seekers.

पत्र पुष्प फलच्छाया मूल वल्कलदारुभि:।
गन्ध निर्यास भस्मास्थितोक्मै: कामान्वितन्वते॥ 3॥

Anvaya: पत्र-पुष्प-फल-छाया-मूल-वल्कल-दारुभि: गन्ध-निर्यास-भस्म-अस्थि-तोक्मै: कामान् वितन्वते।

Leaf, flower, fruit, shade, root, bark and timber, fragrance, juice, ash, skeleton, young shoot all these fulfill the desires.

आम्र! यद्यपि गता दिवसस्ते पुष्पसौरभफलप्रचुरा ये ।
हन्त! सम्प्रति तथापि जनानां छायायैव दलयस्यतितापम्।

Anvaya: (हे) आम्र! यद्यपि ते दिवसा: गता: ये पुष्प-सौरभ-फल-प्रचुरा: (आसन्)। हन्त! तथापि सम्प्रति जनानाम् अतितापम् छायया एव दलयसि।

Meaning:Hey mango(tree)! Even when your days of of plentiful flowers, fragrance, fruits, alas, even then, you give shade and chase away extreme heat of people.

मूलं भुजङ्गै: शिखरं प्लवङ्गै: शाखा विहङ्गै: कुसुमानि भृङ्गै:।
नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्वभरै: समन्तात्।।5।।

Anvaya:भुजङ्गै: मूलम् (आश्रितम्) प्लवङ्गै: शिखरम् (आश्रितम्), विहङ्गै: शाखा: (आश्रिता:), भृङ्गै: कुसुमानि (आश्रितानि) चन्दन-पादपस्य तत् न एव अस्ति यत् समन्तात् सत्वभरै: न आश्रितम्ï ।

Meaning: Snakes are sheltered by roots. Monkeys are sheltered by peaks. Birds are sheltered by branches. Bees are sheltered by flowers. There is no part of sandalwood tree which is not sheltering all creatures from all around.

निम्ब! त्वदीयकटुता यदि दाहहन्त्री,
गायन्तु मूढमनुजास्तव दोषगाथा:।
तप्तास्त एव तपनोपमपित्तातापै:
गास्यन्ति मित्रवर! तावकगीतकानि॥

Anvaya: निम्ब! त्वदीय-कटुता यदि दाहहन्त्री(अस्ति), मूढमनुजा: तव दोष-गाथा: गायन्तु। मित्रवर! तपन- उपम-पित्ततापै: तप्ता: ते एव (जना:) तावक-गीतकानि गास्यन्ति।

Meaning: Hey neem tree. Even though your bitterness destroys the heat and burning, foolish people sing the songs of your mistakes. Hey friend, they will only sing your praises when the they are worn by the extreme heat.

धत्ते भरं कुसुमपत्रफलावलीनां घर्मव्यथां वहति शीतभवां रुजं च।
य: सर्वमर्पयति चान्यसुखस्य हेतो: तस्मै वदान्यगुरवे तरवे नमोऽस्तु॥ 7॥

Anvaya:
य: कुसुम पत्र फल आवलीनाम् भरम् धत्ते, घर्मव्यथाम् शीतभवाम् रुज म् वहति। य: अन्य सुखस्य हेतो: सर्वम् अर्पयति, तस्मै वदान्य गुरवे तरवे नम:

Meaning:

I bow down to that tree, that teacher, who holds the weight of flower, leaf and fruits, who bears the agonies of heat and cold, who gives everything for the happiness of others, to that teacher .

Popular posts from this blog

सुभाषितानि