Exercises

 You have read the story अविवेकः परमापदं पदं

Now let us delve more into it. 

Answer these questions. 

(क) उज्जयिन्यां किं नाम विप्र: अवसत्?  Brahmin with which name lived in Ujjaini.
(ख) माधव: केन श्राद्धार्थं निमन्त्रितः? By whom was Madhava invited for Shraddha?
(ग) अक्रियमाणस्य कर्तव्यस्य रसं क: पिबति?  Who drinks the juices of undone duties?
(घ) 'किं करोमि' इति क: चिन्तयति? Who thought "what do I do"?
(च) कृष्णसर्प: केन दृष्टः?  By whom was the black snake seen?
(छ) नकुलं क: व्यापादितवान्? Who killed the mongoose?
(ज) सम्पद: कं वृणते? Whom will the riches chose?

Answers

(क) उज्जयिन्यां माधव नाम विप्र: अवसत्।
(ख) माधवः राज्ञा श्राद्धार्थं निमन्त्रितः।
(ग)  अक्रियमाणस्य कर्तव्यस्य रसं कालः पिबति।
(घ) 'किं करोमिÓ इति माधवः चिन्तयति।
(च)  कृष्णसर्पः नकुलेन दृष्टः।
(छ) नकुलं माधवः व्यापादितवान्।
(ज)  सम्पगः विमृश्यकारिणं वृणते।

 Let us see some more questions.

  1. अस्ति उज्जयिन्यां माधव: नाम विप्र:। अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्?
    • Which is the verb in this sentence?
  2. किन्तु बालस्य अत्र रक्षक: नास्ति। अत्र किं कर्तृपदं वर्तते?
    • Which word is the subject in this sentence?
  3. ब्राह्मणं दृष्ट्वा नकुल: रक्तविलिप्तमुखपाद: तस्य चरणयो: अलुठत्। अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम्?
    • Which noun is described using the adjective in this sentence?
  4. अत्रान्तरे ब्राह्मणोऽपि श्राद्धं गृहीत्वा गृहम् उपावृत्त:। अत्र 'दत्वा' इति पदस्य  किं विलोमपदं प्रदत्तम् अस्ति?
    • Which antonym of दत्वा is used in this sentence?
  5. बालक: सुस्थ: सर्पश्च व्यापादित: तिष्टति। अत्र 'बालक: सुस्थ:' इत्यनयो: पदयो: किं विशेषणपदम् अस्ति?
    • Here which adjective is used to describe the child?
  6.  'यदि सत्वरं न गच्छामि' इत्यत्र 'शीघ्रम्' इति पदस्य  किं पर्यायपदं प्रयुञ्चतम्? 
    1. Here which synonym of शीघ्रम् is used?
 Answers
  1. अस्ति
  2. रक्षकः
  3. मुखपाद: 
  4. गृहीत्वा
  5. सुस्थः
  6. सत्वरं
Form questions based on the underlined words

अधोलिखित वाक्येषु स्थूलपदानि आश्रित्य प्रश्ननिर्माणं कुरुत

(क) माधव: उज्जयिन्याम् अवसत्। 
(ख) ब्राह्मणी शिशौ: रक्षार्थं ब्राह्मणं नियोज्य स्नातुं गता। 
(ग) ब्राह्मण: दारिद्र्यात् अचिन्तयत्। 
(घ) यदि कार्यं क्षिप्रं क्रियते तदा काल: तस्य रसं पिबति
(ङ) स ब्राह्मण: नकुलं बालरक्षायाम् व्यवस्थापयत् ।
(च) नकुल: समीपम् आगच्छन्तं कृष्णसर्पम् अमारयत्। 
(छ) नकुलस्य मुखपादा: च रक्तेन विलिप्ता:।
 
Answers
(क) माधवः कुत्र अवसत्?
(ख) ब्राह्मणी शिशौ: रक्षार्थं किं नियोज्य स्नातुं गता। 
(ग) ब्राह्मण: कस्मात् अचिन्तयत्। 
(घ)यदि कार्यं क्षिप्रं क्रियते तदा काल: कस्य रसं पिबति?
(ङ) ब्राह्मण:  बालरक्षायाम् किं व्यवस्थापयत्?
(च) नकुल: समीपम् आगच्छन्तं किं अमारयत्। 
(छ) नकुलस्य मुखपादा: च केन विलिप्ता:।
 

Popular posts from this blog

सुभाषितानि