Convert the tense/number

Convert the following present tense sentences into past tense sentences. 

  1. रामः पाठं पठति। Rama reads lesson.
  2. त्वं कन्दुकेन खेलसि। You play with ball.
  3. अहं जलं पिबामि। I drink water.
  4. बालिके हसतः। Two girls laugh.
  5. वयं नयामः। We carry.

Solutions

  1. रामः पाठं अपठत्।
  2. त्वं कन्दुकेन अखेलः।
  3. अहं जलं अपिबम्।
  4. बालिके अहसताम्।
  5. वयं अनयाम।

Change the number of the following sentences. If it is in singular, convert it to plural. If the sentence is in plural, convert it to singular.

  1.  वानरः वृक्षे कुर्दति। Monkey jumps in the tree.
  2. महिला ओदनं पचति। Woman cooks rice.
  3. वयं गृहं गच्छामः। We go home.
  4. नराः स्नानं कुर्वन्ति। Men have bath.
  5. मानवाः वृक्षाणां छायायां विरमन्ति। Men rest in the shades of trees.
Solutions
  1. वानराः वृक्षेषु कूर्दन्ति।
  2. महिलाः ओदनं पचन्ति।
  3. अहं गृहं गच्छामि। 
  4. नरः स्नानं करोति।
  5. मानवः वृक्षस्य छायायां विरमति।
Convert the following nouns as mentioned.

  1. पथिन्  - सप्तमी-एकवचन  = पथि    (in the road )
  2. राष्ट्र - चतर्थी- एकवचन = राष्ट्राय (for the country)
  3. पाषाण - सप्तमी-एकवचन = पाषाणे (in the rock)
  4. यान - द्वितीया-बहुवचन = यानान् (vehicles - accusative)
  5. शक्तिः - प्रथमा-एकवचन  = शक्तिः (strength)
  6. पशु  - सप्तमी-बहुवचन = पशुषु (in the animals)
     

Popular posts from this blog

सुभाषितानि