सूर्योदय

 सूर्यः प्रभातसमये उदयते। सूर्योदये जनाः शयनात् उत्तिष्टन्ति। दन्तधावनं कुर्वन्ति। स्नानं कुर्वन्ति। देवं नमन्ति। छात्राः पाठान् पठन्ति, लिखन्ति च। पिता समाचारपत्रं पठति। माता ओदनं पचति। 

छात्राः विद्यालयं गच्छन्ति। जनाः कार्यालयं गच्छन्ति। कृषकः क्षेत्रं कर्षति।

Sounds very lame? Yes, may be. But remember we are trying to learn a new language - like little kids. So let's translate.

  • सूर्यः- sun - भानु, सवितृ, दिनकर, रवि
  • प्रभात - morning - प्रात
  • समये - in that time - सप्तमि विभक्ति एकवचन
  • उदयते -  rises - आत्मने पद प्रथम पुरुष एकवचन लट् लकार 
  • शयनात् - from sleep (शयन पञ्चमी विभक्ति)
  • उत्तुष्टन्ति - they wake up
  • दन्तधावन - brushing teeth
  • कुर्वन्ति - कृ लट् लकार प्रथम पुरुष बहुवचन - they do
  • स्नानं - bath स्नान द्वितीया विभक्ति एक वचन 
  • देवं - God दॆव द्वितीया विभक्ति एकवचन
  • नमन्ति - they pray नम् लट् लकार प्रथम पुरुष बहुवचन 
  • पठन्ति, लिखन्ति - they read, they write, पठ् लिख् लट् लकार प्रथम पुरुष बहुवचन
  •  समाचारपत्रं - newspaper द्वितीया विभक्ति एक वचन 
  • ओदनं - cooked rice द्वितीया विभक्ति एक वचन 
  • पचति - she cooks पच् लट् लकार प्रथम पुरुष  एक वचन 
  • छात्राः - students
  • विद्यालयं - to the school
  • गच्छन्ति - they go गम् लट् लकार प्रथम पुरुष  बहु वचन 
  • कृषकः - farmer
  • क्षेत्रं - the field द्वितीया विभक्ति एक वचन 
  • कर्षति - he ploughs कृष् लट् लकार प्रथम पुरुष  एक वचन 

Now read the paragraph again. You understand all the sentences now. Don't you?

Popular posts from this blog

सुभाषितानि