A Sanskrit short story

 एकस्मिन् वने कश्चन् व्याधः जालं विस्तीर्य दूरे स्थितः| क्रमशः आकाशात् सपरिवारः कपोतराजः तत्र आगच्छत्|  यदा कपोताः तण्डुलान् अपश्यत् तदा तेषां लोभो जातः | परं राजा सहमतः नासीत्| तस्य युक्तिः आसीत् सहसा वने कोपि मनुष्यः नास्ति| कुतः तण्डुलानाम् सम्भवः| राज्ञ: उपदेशम् अस्वीकृ्त्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले नीचैः निपतिता:|

  • एकस्मिन् - one    
  •  वने - in the forest     
  •  कश्चन् - some    
  •  व्याधः - hunter    
  • जालं - net (acc)
  • विस्तीर्य – having spread     
  •  दूरे - in a far away place   
  • स्थितः - he sat


  • क्रमशः - gradually    
  •  आकाशात् - from the sky       
  • सपरिवारः - with family      
  • कपोतराजः - king of pigeons   
  •  तत्र – there   
  • आगच्छत् - came   

 

  •   यदा , तदा - when, then   
  •  कपोताः - pigeons    
  •  तण्डुलान् - rice (acc)    
  • अपश्यत् - saw     
  • तेषां - in them    
  • लोभो - greed     
  • जातः - arose


  • परं - but 
  • सहमतः - agreement   
  • नासीत् - न+आसीत् - he was not


  • तस्य – his     
  • युक्तिः - thought , plan   
  • सहसा - immediately      
  • कोपि - कः अपि - no one    
  •  मनुष्यः - human being


  • कुतः - from where  
  •  सम्भवः - happened


  •  राज्ञ:  - of king    
  • उपदेशम् - advice       
  • अस्वीकृ्त्य – not having accepted     
  • खादितुं - to eat  
  • प्रवृत्ताः - spread   
  •  जाले - in the net      
  • नीचै: - down    
  • निपतिता: - fell down

Popular posts from this blog

सुभाषितानि