Declension of पितृ shabda

Next let us look at the declension of rukaranta pullinga shabda pitru पितृ (father)


  SingularDualPlural
Nominativeपितापितरौपितरः
Vocativeपितः पितरौ:पितरः
Accusativeपितरम्पितरौ​पितृन्
Instrumentalपित्रापितृभ्याम् ​ पितृभिः
Dativeपित्रेपित्रुभ्याम्​ पितृभ्य​:
Ablativeपितुःपित्रुभ्याम्​: पितृभ्य​:
Genitiveपितुःपित्रो​: पितृणाम्​
Locativeपितरिपित्रो​: पितृषु​

Some sentences on पिता
  1. पिता पुत््रं पश््यति |  Father sees the son.
  2. पितरं पुत्रः पश्यति |     Son sees the father. 
  3. पित्राा पुत्रााय वस्त्रं दत्तं|  Clothes were given by father to son.
  4. पित्रे भोजनं देहि |   Give meals to father. 
  5. पितुः गृहं गच्छामि |  I go to father's house.
  6. पितरि करुणा अस्ति |  There is kindness in father. 
  7. पित, प्रणामामि | O Father, I bow to you. 
Other words which have similar declensions to पितृ are जामातृ(son in law), भ्रातृ(brother), नृ(man), शंस्तृ(the one who prays)

Nominative भ्राता भ्रातरौ / भ्रातरा¹  भ्रातरः
Vocative        भ्रातः  भ्रातरौ / भ्रातरा¹  भ्रातरः
Accusative भ्रातरम् भ्रातरौ / भ्रातरा¹ भ्रातॄन्
Instrumental भ्रात्रा   भ्रातृभ्याम्   भ्रातृभिः
Dative         भ्रात्रे  भ्रातृभ्याम्  भ्रातृभ्यः 
Ablative        भ्रातुः   भ्रातृभ्याम्   भ्रातृभ्यः 
Genitive       भ्रातुः   भ्रात्रोः  भ्रातॄणाम्
Locative       भ्रातरि भ्रात्रोः  भ्रातृषु

 

Popular posts from this blog

सुभाषितानि