Posts

Showing posts from June, 2024

तरवे नमोस्तु

छायामन्यस्य छायामन्यस्य=छायाम्+अन्यस्य छाया=shade अन्य= कुर्वन्ति कुर्वन्ति=of others (sake) तिष्ठन्ति तिष्ठन्ति=stand स्वयमातपे। स्वयमातपे।=स्वयम्+आतपे self in sun फलान्यपि फलान्यपि=फलानि+अपि फलानि=fruits अपि=also परार्थाय परार्थाय=for others वृक्षा: वृक्षा:=tree सत्पुरुषा सत्पुरुषा=good persons इव इव=like ।।1।। 1।॥= Anvaya: छायाम् छायाम्=shade अन्यस्य अन्यस्य=for others (कृते) (कृते)=for कुर्वन्ति, कुर्वन्ति,=they do स्वयम् स्वयम्=self आतपे आतपे=in sunlight तिष्ठन्ति, तिष्ठन्ति,=stand (तेषाम्) (तेषाम्)=of them फलानि फलानि=fruits अपि अपि=also परार्थाय परार्थाय=for others (भवन्ति), (भवन्ति),=they are (अत:) (अत:)=so वृक्षा: वृक्षा:=trees सत्पुरुषा: सत्पुरुषा:=(are like) good people इव इव=only (सन्ति)। (सन्ति)।=they are They give shadow to others. But they themselves stand in the sun. They grow fruits also for others. Trees are like good people only.  अहो! अहो!=hey एषां एषां=of these