Verb forms

 In Sanskrit verb conjugations(forms) are of 5 types - viz present tense, past tense, future tense, imperative mood and potential mood. They are called लट् लकार, लङ् लकार, लृट् लकार, लोट् लकार, विधिलिङ् लकार respectively.

 Let us conjugate the root पठ् (to read) in all five forms.

Present tense लट् लकार


एकवचन
द्विवचन
बहुवचन
प्रथमपुरुष
पठति पठतः पठन्ति
मध्यमपुरुष
पठसि पठथः पठथ
उत्तमपुरुष
पठामि पठावः पठामः

Past tense - लङ् लकार


एकवचन
द्विवचन
बहुवचन
प्रथमपुरुष
अपठत् अपठताम् अपठन्
मध्यमपुरुष
अपठः अपठतम् अपठत
उत्तमपुरुष
अपठम् अपठाव अपठाम

Future tense - लृट् लकार


एकवचन
द्विवचन
बहुवचन
प्रथमपुरुष
पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यमपुरुष
पठिष्यसि पठिष्यथः पठिष्यथ
उत्तमपुरुष
पठिष्यामि पठिष्यावः पठिष्यामः

Imperative mood - लोट् लकार


एकवचन
द्विवचन
बहुवचन
प्रथमपुरुष
पठतु पठताम् पठन्तु
मध्यमपुरुष
पठ पठतम् पठत
उत्तमपुरुष
पठानि पठाव पठाम

Potential mood - विधिलिङ् लकार


एकवचन
द्विवचन
बहुवचन
प्रथमपुरुष
पठेत् पठेताम् पठेयुः
मध्यमपुरुष
पठेः पठेतम् पठेत
उत्तमपुरुष
पठेयम् पठेव
पठेम

Next let us fill in the blanks as instructed using the different lakaaras.

  1.   छात्राः ध्यानेन पाठं --------( श्रू लट्)। 
  2. जंक् इति भोज्यवस्तूनि तु कदापि न ------( खाद् लोट् लकार)।
  3. पुत्र, ----- (दृष् लोट् लकार) स्वलेखम्त्वं ध्यानेन सुलेखं ----- (लिख् लोट् लकार)।
  4. रमा उद्याने पुष्पाणि ------ (चि लट् लकार)। चिनोति 
  5.   अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं -----।( शक् लट्)
  6. जनाः यत्किमपि अखाद्यम् -------(भक्ष् लट्), ते प्रायः अस्वस्थाः -------(भू लट्)।
  7. भो बालाः, कमपि प्राणिनं मा ----- (तुद् लोट्)।

Popular posts from this blog

सुभाषितानि