Posts

Showing posts from January, 2024
Convert these sentences as indicated. मयूरः   नृत्यति।(बहुवचन)   मयूरौ नृत्यतः मयूराः नृत्यन्ति मयूराः नृत्यसि मयूरः नृत्यन्ति पुष्पम्   विकसति।(द्विवचन)   पुष्पानि विकसन्ति पुष्पे विकसतः पुष्पम् विकसत पुष्पम् विकसत: छात्रे   लिखतः।(एकवचन)   छात्रे लिखति छात्राः लिखति छात्रः लिखति छात्रः लिखतः सिंहाः   गर्जन्ति।(एकवचन)   सिंहम् गर्जति सिंहः गर्जन्ति सिंहाः गर्जति सिंहः गर्जति उद्यानं   विशालं   सुंदरं   च   अस्ति।(बहुवचन)   उद्यानानि विशालं सुंदरं च सन्ति उद्यानानि विशालानि सुंदरानि च सन्ति उद्यानानि विशालं सुंदरं च स्तः उद्यानानि विशालं सुंदरं च स्तः वयं   पठामः।(द्विवचन)   अहं पठामि वयं पठावः आवां पठावः अहं पठावः यूयं   कुत्र   गच्छथ?(एकवचन)   त्वं कुत्र गच्छसि युवां कुत्र गच्छथः यूयं कुत्र गच्छसि त्वं कुत्र गच्छति अहं   अत्र   पठामि।(द्विवचन)   वयं अत्र पठामः वयं अत्र पठामि आवां अत्र पठावः आवां अत्र पठामः आवां   श्लोकं   गायावः।(एकवचन)   वयं श्लोकं गायामः अहं श्लोकं गायामि अहं श्लोकं गायति आवां श्लोकं गायामः एषा   मम   अध्यापिका।(बहुवचन)   एते मम अध्यापिके एताः मम अध्यापिकाः एषाः मम

Verb forms

 In Sanskrit verb conjugations(forms) are of 5 types - viz present tense, past tense, future tense, imperative mood and potential mood. They are called लट् लकार, लङ् लकार, लृट् लकार, लोट् लकार, विधिलिङ् लकार respectively.  Let us conjugate the root पठ् (to read) in all five forms. Present tense लट् लकार एकवचन द्विवचन बहुवचन प्रथमपुरुष पठति पठतः पठन्ति मध्यमपुरुष पठसि पठथः पठथ उत्तमपुरुष पठामि पठावः पठामः Past tense - लङ् लकार एकवचन द्विवचन बहुवचन प्रथमपुरुष अपठत् अपठताम् अपठन् मध्यमपुरुष अपठः अपठतम् अपठत उत्तमपुरुष अपठम् अपठाव अपठाम Future tense - लृट् लकार एकवचन द्विवचन बहुवचन प्रथमपुरुष पठिष्यति पठिष्यतः पठिष्यन्ति मध्यमपुरुष पठिष्यसि