Sanskrit grammar exercise

Fill in the blanks with the given uninflected (अव्यय​ - words that do not change)words given below.

एव     खलु     परितः     पुरत​:      तथा      सदा      विना

  1. विद्यालयस्य ------ एकम् उद्यानम् अस्ति ।
  2. सत्यम् ------- जयते ।
  3. किं भवान् स्नानं कृतवान् -------?
  4. स: यथा चिन्तयति ----- आचरयति।
  5. ग्रामं ------ वृक्षाः सन्ति।
  6. विद्यां ------ जीवनं वृथा।

The words of Sanskrit which do not change according to gender, number or case are called अव्यय​.

Let us understand the meanings of these words in order to fill them in the sentences. 

  • एव - only
  • खलु - indeed
  • परितः - surrounding
  • पुरत​: - in front of
  • तथा - such (used often with यथा)
  • सदा - always
  • विना  - without  

Now let us complete the exercise.

  1. विद्यालयस्य पुरत​: एकम् उद्यानम् अस्ति ।  There is a garden in front of the school.
  2. सत्यम् सदा  जयते । Truth always wins.
  3. किं भवान् स्नानं कृतवान् खलु? Have you bathed indeed?
  4. स: यथा चिन्तयति तथा  आचरयति। He practices what he thinks.
  5. ग्रामं परितः वृक्षाः सन्ति। There are trees around the village.
  6. विद्यां विना जीवनं वृथा। Life is wasted without education. 

Avyayas can be of different types.

स्थानवाचक

These words indicate the place - sthana. Some examples are
 
 अत्र - Here
तत्र -  There
कुत्र -  Where
यत्र -  Here
सर्वत्र - Everywhere
एकत्र
 

प्रकारबोधक

There words tell how. Examples of  प्रकारबोधक are
यथा - Like this
तथा - Like that
सर्वथा - In every way
कथम् - how
ईदृशं -  of this kind
कीदृशं - of which kind
तादृशं - of that kind

The other two types are 

कालबोधक

Tell the time of occurrence. Such as
  • यदा -when
  • तदा - then
  • कदा - when
  • अधुना - now ,  सम्प्रति - now,     इदानीम् - now
  • यावत् - तावत्   when - then
  • सदा - always,   सततम् - always
  • शनैः शनै: - slowly
  • भूयो भूयः  - again and again,  मुहुर्मुहु:- again and again,     असकृत्- again and again
  • सहसा - abruptly,   अकस्मात - abruptly
  • सद्यः- immediately 
  •  सपदि - quickly,  शीघ्रं - quickly
  • एकदा - once सकृत् - once
  • श्वः - tomorrow
  • ह्यः - yesterday
  • अजस्रम् - for ever/ perpetually
And we also have vibhakti bodhaka avyayas such as
 
कुत: - from where
इत: - from here
तत: -  from there.
 
Some more avyayas are 
  • च (and), प्रायः (probably)
  • यत् (that), शीघ्रं (quick), 
  • किन्तु (but), न (no), नूनम् (indeed,certainly)
  •  वृथा (useless), एकदा (once), बहिः (outside)
  •  उच्चैः (loudly), यदि (if), तर्हि (then),
  •  पुनः पुनः (again and again), कथम् (how), 
  • अपि(too), सह (with)
  • अभित: - on both sides/on all sides,      उभयतः- on both sides,  सर्वतः  - everywhere   समन्ततः - all around
  •  यत्र - तत्र
  • यदा - तदा
  • यथा - तथा
  • चेत् - if
  • कथम् - how
  • कथञ्चित् - anyhow
  • नूनम् - indeed, खलु- indeed, किल - indeed
  • मा - no,   न - no
  • अपि - also
  • वृथा - useless
  • पुरा
  • कदाचित्
  • किञ्चन
  • किञ्चित्
  • केवलम्
  • तूष्णीम्

Popular posts from this blog

सुभाषितानि