Learn sanskrit through stories

 एकस्मिन् -------- (वन) एकः सिंहः अवसत्। एकदा सः -------- (वृक्ष) नीचैः सुप्तः आसीत्। एकः मूषकः तस्य शरीरे
इतस्ततः -------- (धाव् लङ्) | तेन सिंहः प्रबुद्ध: । सः मूषकाय अक्रुध्यत्। मूषकः अवदत्, "भो वनराज। -------- (अस्मद्)
दयां कुरु। अहं यथाकालं भवतः सहायतां -------- (कृ लृट् ) । सिंहः मूषकम् -------- (मुच् लङ्)। 

एकदा सिंहः व्याध्स्य जाले बद्धः अभवत्। तदा सः -------- (गर्ज् लङ्)। तत् आकर्ण्य मूषकः तत्रा आगच्छत् अवदत् च-‘‘भो राजन्, अहं जालं कृन्तामि। भवान् चिन्तां न करोतु। ततः सः मूषकः जालम् --------(कृत् लङ्)  तेन मुक्तः अभवत्। प्रसन्नः च अवदत् - ‘‘भो मित्रा मूषकः,  -------- (अस्मद्) प्रसन्नः अस्मि|

This is an interesting way of telling a story. As you can see, the words to be filled are given in parantheses but without proper forms. 

  • e.g. the first word to be filled is वने - the word वन in locative case. Because the lion was living "in" the forest. 
  • Can you guess the second one? It is वृक्षस्य.  - of the tree
  • एकदा सः वृक्षस्य नीचैः सुप्तः आसीत्।  Once he was sleeping under a tree.
  • Next one is मयि  - in me
  • भो वनराज, मयि दयां कुरु । Hey king of forest, show mercy in me.
  • Next is  करिष्यामि - I shall do.
  • अहं यथाकालं भवतः सहायतां करिष्यामि। I will help you when the time comes. 
  • Next is अमुञ्चत्
  • सिंहः मूषकम् अमुञ्चत्। Lion sets the mouse free.
  • Next is अगर्जत् 
  • तदा सः अगर्जत् । Then he roared.
  • Next is अकृन्तत् - cut (past tense)
  • मूषकः जालम् अकृन्तत्। Mouse cut the net.
  • Last one is अहम्
  •  भो मित्रा मूषकः,  अहं  प्रसन्नः अस्मि| Hey friend mouse, I am happy.

Popular posts from this blog

सुभाषितानि