कर्तृ

 

वृक्षे अनेके खगाः वसन्ती।  ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्।   सः शाखासु कूर्दते। खगाः दुःखिता भवन्ति। ते न जानन्ति कथं अस्य प्रतीकारं कर्तव्यः। पुनः ते अचिन्तयन् - वयं मिलित्वा अस्य ऊपरी प्रहारं कुर्मः। तदा वानरः आगच्छत्। ते तस्य ऊपर प्रहारं अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

Now find out the subjects in these sentences.  Subject is called कर्तृ in Sanskrit. Please remember that, the verb follows in number and person according to the subject.

  1. वृक्षे अनेके खगाः वसन्ती। - खगाः   (There were many birds living in the tree.)
  2.  ते परस्परं प्रेम्णा व्यवहरन्ति| - ते  (They were affectionate with one another.)
  3. एकदा एकः वानरः तत्र आगच्छत्।  वानरः ( Once a monkey came there.)
  4.   सः शाखासु कूर्दते।   सः   (He jumped on the branches.)
  5. खगाः दुःखिता भवन्ति। खगाः (Birds became sad.)
  6. ते न जानन्ति कथं अस्य प्रतीकारं कर्तव्यः। ते (They don't know how to take revenge on this.)
  7. पुनः ते अचिन्तयन् - वयं मिलित्वा अस्य ऊपरी प्रहारं कुर्मः।ते (Then they thought - all of us together will attack him.)
  8.  तदा वानरः आगच्छत्। वानरः(then the monkey came there.)
  9.   ते तस्य ऊपर प्रहारं अकुर्वन्। ते (They attacked on him.)
  10.  वानरः आहतः अभवत्। वानरः (The monkey was hurt)
  11. ततः परं सः कदापि तत्र न आगच्छत्। सः (Then he never came there.)

Popular posts from this blog

सुभाषितानि