Sanskrit words - Animal names


 

Lion सिंह
 वने सिंहः गर्जति| The lion roars in the forest.
Tiger
व्याघ्र
 व्याघ्रः हरिणम् अखादत| The tiger ate the deer.
Bearभल्लूकभल्लूकः वने अटति| The bear roams in the forest.
Wolfवृक
 
Deerहरिण
 हरिणः धावति| The deer runs.
Elephant
गज
गजेन वृक्षः पतितः| The tree was fell by the elephant.
Monkeyवानर
 बालिका वानरेभ्य अाहारं ददाति| The girl gives food to the monkeys.
Pigवराह
 
Buffaloमहिष 
Horse
अश्व सिंहस्य अपेक्षया अश्वः वेगेन धावति| When compared to lion, horse runs faster.
Bull   
वृषभ 
Cow
धेनु 
Camel
उष्त्र उष्ट्रः मरुभूम्यां वसति
 Donkey
गर्दभ 
Goat    
अज 
Cat
बिडाल, मार्जार
मम गृहे मार्जालः अस्ति| There is a cat in my house. 
Sheep    
मेष 
Dog
कुक्कुर, शुनक
शुनकः जलं पीत्वा बहि: धावति | Dog drank water and runs outside.
Rat
मूषक
 

Popular posts from this blog

सुभाषितानि