Posts

Showing posts from January, 2023

Short story - A hunter and a tiger

आसीत् कशचित् चञ्चलो नाम व्याध: | There was a certain hunter called Chanchala  पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविकां निर्वहति स्म|  He used to lead his life by hunting birds, animals etc.   एकदा सः वने जालं विस्तीर्य गृहम् आगतवान् | Once he spread the net in the forest and came home.   अन्यस्मिन् दिवसे प्रातःकाले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद्  एकः व्याघ्रः बद्धः आसीत्|  Another day when Chanchal went to forest, then he saw that in his spread net, due to bad luck a tiger was caught.  सोऽचिन्तयत् "व्याघ्रः मां खादिष्यति अत एव पलायनं करणीयम्"| He thought "Tiger will eat me. So I have to escape (run away)." व्याघ्रः न्यवेदयत् " भो मानव, कल्याणं भवतु ते| Tiger requested "Hey human, let good things happen to you" यदि त्वं मां मोचयिष्यसि, तर्हि अहं त्वां न हनिष्यामि|" If you release me (from this net), then I will not kill you. तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्| Then that hun