Indeclinables - अव्यय in Sanskrit

In Sanskrit the words which do not change form with gender, number or person, tense etc. are called avyaya (अव्यय).

These avyayas are of 4 main categoris – adverb (kriya visheshan), conjunction, preposition and interjection.

Examples of adverb क्रियाविशेषण 

यदा whenतदा thenसर्वदा always
कदा whenसदा alwaysअधुना today
इदानीम् nowसंप्रति nowadays, nowअद्य today
य्ह: yesterdayश्वः tomorrowसायं: evening
प्रातं morningशीघ्रं fastदिवा day
नक्त: nightबहुदा muchपरश्वः day after tomorrow
संभवतः perhapsचिरं everlastingएकदा once
कदाचित् sometimes

Prepositions : स्थानवाचक अव्यय




यत्र hereतत्र thereकुत्र where
सर्वत्र everywhereअन्तः insideबहिः outside
अन्तरा in the middleअध: belowतत: there
समया, निकषा, पार्श्वे nearby इतस्ततः here and there अभित: infront of
परितः surrounding, all aroundअग्रे, पुरतः in front ofअन्यत्र elsewhere



रीतिवाचक अव्यय 

शनै: slowlyपुनः, भूयः, मुहु: againयथा for instance
तथा like thatसहसा, अकस्मात् suddenlyसम्यक् properly
अजस्रं perpetuallyइत्यं this wayएवं this way
कथ़ञ्चित्, कथमपि somehow

परिमाणवाचक अव्यय

  1. किञ्चित्
  2. यावत् when
  3. तावत् then
  4. यथा for instance
  5. तथा like that
  6. सहसा, अकस्मात् suddenly
  7. सम्यक् properly
  8. अजस्रं perpetually
  9. इत्यं this way
  10. एवं this way
  11. कथ़ञ्चित्, कथमपि somehow
  12. प्रसामि half, partially
  13. न्यूनतम् little
  14. नाना different, many
  15. ईषत् little bit
  16. अलम् sufficient
  17. केवलम् only

प्रश्नवाचक अव्यय

  1. कदा when
  2. किमर्थम् why
  3. कुत्र where
  4. कथम् how
  5. कुतः from where
  6. किम् what

Conjunctions समुच्चयबोधक अव्यय

  1. च and
  2. तथा such
  3.  हि surely
  4. अथवा , वा or 
  5.  अपि also
  6. अतः therefore
  7.  तु but
  8. यदि, चेत् if
  9. तदा then
  10.  अन्यथा otherwise
  11. यद्यपि if at all
  12.  तथापि then
  13. तर्हि so
  14.  यावत् - तावत्
  Now it is the time for some sentences. 
  1. कच्छपः शनै: शनैः चलति। The turtle goes slowly.
  2.  यदा वर्षा भवति, तदा मयूरः नृत्यति। When it rains, the peacock dances. 
  3. वानरः वृक्षात् अधः अवतरति। The monkey comes down from a tree.  
  4. अद्य शनिवासरः अस्ति।  Today it is Saturday.
  5.  जनकः कदापि मिथ्या न वदति। Janaka never tells a lie. 
  6. यथा कर्मं तथा फलम्।  
  7. ईश्वरः सर्वत्र अस्ति। God is everywhere. 


Popular posts from this blog

सुभाषितानि