Dual verbs

 A unique feature of Sanskrit language is dual verb. 

In most other languages verb can be singular - indicating that subject is one person/single or it can be plural - indicating a subject which is multiple - more than one.

e.g.

She eats her meal. - eats is a singular verb 

They eat their meal. - eat is plural verb

(In English the verbs in singular and plural are mostly same - except for third person)

But in Sanskrit, the verb is different for one, two and more than two. So the verbs are singular, dual and plural. 

Ram and Shyam both eat their meal. - this is dual

रामः शामः च भोजनानि खादत: |      खादतः is dual verb 

So our table of verb conjugation will have 9 entries - 3 for first person, 3 for second person and 3 for third person. 

Now let us look at the verb forms for गम् (to go) verb in present tense.


एक वचन
द्वि वचन
 बहु वचन
 
प्रथम पुरुष
गच्छतिगच्छतः गच्छन्तिस: गृहं गच्छति |  तौ गच्छत:|  बालिका: गच्छन्ति|    
मध्यम पुरुष
गच्छसि
गच्छथ:
 गच्छथ    त्वम् अद्य गच्छसि|  युवां गच्छथः|  यूयं गच्छथ|
उत्तम पुरुष
गच्छामि 
गच्छावः
गच्छामः
अहं  गच्छामि| आवां गच्छावः| वयं गच्छामः|

Brace yourselves, few more verbs are coming now.

भू (to be)



एक वचन
द्वि वचन
 बहु वचन
प्रथम पुरुष
भवतिभवतःभवन्ति
मध्यम पुरुष
भवसि
भवथ:
 भवथ   
उत्तम पुरुष
भवामि 
भवावः
भवामः

वस् (to stay)


एक वचन
द्वि वचन
 बहु वचन
प्रथम पुरुष
वसतिवसतःवसन्ति
मध्यम पुरुष
वससि
वसथः:
 वसथ   
उत्तम पुरुष
वसामि 
वसावः
वसामः

दृश् (to see)


एक वचन
द्वि वचन
 बहु वचन
प्रथम पुरुष
पश्यतिपश्यतःपश्यन्ति
मध्यम पुरुष
पश्यसि
पश्यथः:
 पश्यथ   
उत्तम पुरुष
पश्यामि 
पश्यावः
पश्यामः

वद् (to tell)


एक वचन
द्वि वचन
 बहु वचन
प्रथम पुरुष
वदतिवदतःवदन्ति
मध्यम पुरुष
वदसि
वदथः:
 वदथ   
उत्तम पुरुष
वदामि 
वदावः
वदामः

स्था (to stand)


एक वचन
द्वि वचन
 बहु वचन
प्रथम पुरुष
तिष्ठतितिष्ठतःतिष्ठन्ति
मध्यम पुरुष
तिष्ठसि
तिष्ठथः:
 तिष्ठथ   
उत्तम पुरुष
तिष्ठामि 
तिष्ठावः
तिष्ठामः

Some sample sentences

  1. धनं दानाय भवति|      Money is for charity  (धनं - money, riches दानाय - for charity  भवति - it is  )
  2. अहं पुष्पं पश्यामि|    I see a flower   (अहं- I पुष्पं - a flower  - is object here  पश्यामि - I see)
  3. त्वं कं पश्यसि?        Whom do you see?   (त्वं- you कं - whom  पश्यसि - you see   )
  4. तस्य माता किं वदति?  What does his mother say?   (तस्य - his  माता - mother किं  - what वदति - says)
  5. सः रक्तं पुष्पं पश्यति|  He sees a red flower  (स:  - he  रक्तं - red   पुष्पं - flower  पश्यति -sees)
  6. पतत्रि: आकाशे गच्छति|   पतत्रि: - bird   आकाशे  - in the sky    गच्छति - goes
  7. साध्वो: शीघ्रं मैत्री भवति|    साध्वोः - of two good people   शीघ्रं  - soon  मैत्री - friendship भवति - forms
  8. तत्र धेनुना समूहः तिष्ठति|   तत्र  there  धेनुना   - with cows  समूहः - group  तिष्ठति - stands

 

Popular posts from this blog

सुभाषितानि