Declension tables - Sanskrit Vibhakti

राम शब्द अकारान्त पुल्लिङ्ग
विभक्ति एकवचनद्विवचनबहुवचन
प्रथमारामःरामौरामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्यम्रामेभ्यः
पञ्चमीरामात्रामाभ्यम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्
सप्तमीरामेरामयोःरामेषु
सम्बोधनाहे रामहे रामौहे  रामा:
 
 रमा शब्द आकारान्त स्त्रील्लिङ्ग
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमारमा
रमे
रमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यः
पञ्चमीरमायाः
रमाभ्याम्रमाभ्यः
षष्ठीरमायाःरमयोःरमाणाम्
सप्तमीरमायाम्
रमयोःरमासु
सम्बोधनाहे रमेहे रमे
हे रमाः
हरि शब्द इकारान्त पुल्लिङ्ग
विभक्ति एकवचनद्विवचनबहुवचन
प्रथमाहरि:हरीहरय:
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभ:
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पञ्चमीहरे:हरिभ्याम्हरिभ्यः
षष्ठीहरे:हर्योःहरीणाम्
सप्तमीहरौहर्योःहरिषु
सम्बोधनाहे हरे
हे हरीहे हरयः
 
 मति शब्द इकारान्त स्त्रील्लिङ्ग
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामतिः
मती
मतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमत्यैमतिभ्याम्मतिभ्यः
पञ्चमीमत्याः
मतिभ्याम्मतिभ्यः
षष्ठीमत्याःमत्योःमतीनाम्
सप्तमीमत्याम्
मत्योःमतिषु
सम्बोधनाहे मतेहे मती
हे मतयः
नदी शब्द ईकारान्त स्त्रीलिङ्ग
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नदी नद्यौ नद्यः
द्वितीया नदीम् नद्यौ नदीः
तृतीया नद्या नदीभ्याम् नदीभिः
चर्तुथी नद्यै नदीभ्याम् नदीभ्यः
पन्चमी नद्याः नदीभ्याम् नदीभ्यः
षष्ठी नद्याः नद्योः नदीनाम्
सप्तमी नद्याम् नद्योः नदीषु
सम्बोधन नदी नद्यौ नद्यः

पितृ शब्द  ऋकारान्त पुल्लिंग
विभक्ति एकवचन द्विवचन बहुवचन
Nominativeपितापितरौपितरः
Vocativeपितः पितरौ:पितरः
Accusativeपितरम्पितरौ​पितॄन्
Instrumentalपित्रापितृभ्याम् ​ पितृभिः
Dativeपित्रेपितृभ्याम्
पितृभ्य​:
Ablativeपितुःपितृभ्याम्
पितृभ्य​:
Genitiveपितुःपित्रो​: पितॄणाम्
Locativeपितरिपित्रो​: पितृषु​
मातृ शब्द  ऋकारान्त स्त्रीलिंग
विभक्ति एकवचन द्विवचन बहुवचन
Nominativeमातामातरौमातरः
Vocativeमातः
मातरौमातरः
Accusativeमातरम्मातरौ​मातॄः
Instrumentalमात्रामातृभ्याम् ​ मातृभिः
Dativeमात्रेमातृभ्याम्
मातृभ्य​:
Ablativeमातुःमातृभ्याम्
मातृभ्य​:
Genitiveमातुःमात्रो​: मातॄणाम्
Locativeमातरिमात्रो​: मातृषु​
  SingularDualPlural
Nominative प्रथमा
धेनुः
धेनूधेनवः
Vocative सम्बोधन
 हे धेनो!
 हे धेनू!हे धेनवः
Accusative द्वितीया
धेनुम्धेनूधेनूः
Instrumental तृतीया
धेन्वा
 धेनुभ्याम्धेनुभिः
Dative चतुर्थी
धेनवेधेनुभ्याम्
धेनुभ्यः
Ablative पञ्चमी
धेनोःधेनुभ्याम् 
धेनुभ्यः
Genitive षष्टि
धेनोःधेन्वो: धेनूनाम्
Locative सप्तमी
धेनौधेन्वो: धेनुषु​
उकारान्त स्त्रीलिंग धेनु

  SingularDualPlural
Nominative प्रथमा
भानुः
भानूभानव:
Vocative सम्बोधन
 हे भानो!
 हे भानू!हे भानवः
Accusative द्वितीया
भानुम्भानूभानून्
Instrumental तृतीया
भानुना
 भानुभ्याम्भानुभिः
Dative चतुर्थी
भानवेभानुभ्याम्
भानुभ्यः
Ablative पञ्चमी
भानोःभानुभ्याम् 
भानुभ्यः
Genitive षष्टि
भानोःभान्वो: भानूनाम्
Locative सप्तमी
भानौभान्वो: भानुषु​
उकारान्त पुल्लिंग भानु शब्द

The neuter and masculine genders behave very similarly. The two differ in cases 1, 2, and 8 only; they are the same everywhere else.
And also, the declension of neuter gender in accusative case is exactly same as nominative case.

Let us look at an example.
  • Nominative फलम् फले फलानि
  • Accusative फलम् फले फलानि
The rest of declension is similar to that of राम शब्द अकारान्त पुल्लिङ्ग

There are two websites with declension engines. You can key in a word and get its declension. 

Popular posts from this blog

सुभाषितानि