Posts

Showing posts from January, 2021

Sanskrit story

 This is the common and well read children's story of turtle and swans. I am copying the text from NCERT book Ruchira and will be translating the story in few posts. अस्ति मगधदेशे फुल्लोत्पलनाम सर:| तत्र संकटविकटनामकौ हंसौ निवसत: | कम्बुग्रीवनामा तयो: मित्रम् एक: कूर्म: तत्रैव प्रतिवसति स्म | In the kingdom of Magadha, there was a lake called Phollottama. There lived two swans with names Sankat and Vikata. A turtle with the name Kambugreeva, who was their friend also lived there. अस्ति - there is        सर:  - Lake   तत्र - there    हंसौ  -  Two swans  निवसत: - lived तयो: - their   मित्रम् - friend  कूर्म: - turtle  तत्रैव - there only (तत्र + एव)  प्रतिवसति स्म - lived   अथा एकदा धीवारा: तत्र आगच्छन् अकथयन् च - वयं श्व: मत्स्यकूर्मादीन् मारयिष्याम: | एतत् श्रुत्वा कूर्म: अवदत् "मित्रे किं युवाभ्यां धीवाराणां वार्ता श्रुता? अधुना किं अहं करोमि?" Then once fishermen came there and said "Tomorrow we will kill fish and turtles". Hearing this the turtle said "F

Past tense in Sanskrit - लङ् लकार

Past tense is called लङ् लकार in Sanskrit.  To form a past tense of a verb, we need to add the letter अ before the verb followed by personal endings. Personal ending for parasmai padi verbs for third person, second person and first person are as follows. अत् अताम् अन् अ अतम् अत अम् आव आम Let us look at the past tense (ल​ङ्)form of पठ् verb. (These are for parasmai padi verbs.) एक वचन द्वि वचन बहु वचन प्रथम पुरुष अपठत् अपठताम् अपठन् मध्यम पुरुष अपठः अपठतम् अपठत​ उत्तम पुरुष अपठम् अपठाव अपठाम Let us see the past tense forms of verb अस् (to be) आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म Here is the verb कृ (to do) अकरोत् अकुरुताम् अकुर्वन् अकरोः अकुरुतम् अकुरुत अकरवम् अकुर्व अकुर्म Let us look at few more sentences. पौरा: कूर्मं अपश्यन् |   The people saw the tortoise. धीवारा: तत्र आगच्छन् | The fishermen came there एतत् श्तुत्वा कूर्म​: अवदत् | Listening this, the tortoise said. एकदा श्रीकंठ​: तेन सह तस्य ग्रहं अगच्छत् । Once S