Asmad shabda

Declensions of asmad (I) shabda

  एकवचन   द्विवचन बहुवचन 
 प्रथमा  अहम्  आवाम् वयम्
 द्वितीया  माम्   आवाम्
 अस्मान्
 तृतीया  मया         आवाभ्यां  अस्माभिः
 चतुर्थी  मह्यं  आवाभ्यां  अस्मभ्यं
 पञ्चमी  मत् 
 आवाभ्यम् अस्मत्
 षष्टी  मम  आवयो:    अस्माकं 
 सप्तमी  मयि  आवयो:    अस्मासु 

Let us look at some sentences.
  1. अहम् अत्रैव कर्मं करोमि | I work here only
  2. मह्यम् जलं देहि | Give me water
  3. मया सहा त्वमपि गृहं आगच्छ | You also come home with me
  4. हे देव मां पाहि | God, protect me
  5. मम गृहं बेंगलुरु नगरे अस्ति | My house is in Bangalore city
  6. मत् अन्नं गृहीत्वा तस्मै देहि| Take rice from him and give it to him
  7. मयि पातकं नास्ति | There is no sin in me



Popular posts from this blog

सुभाषितानि