Pronouns - सर्व नाम

Today let us see the declensions of pronouns - सर्व नाम.

Let us start with asmad shabda - which is a word for "I" - the one where we use अहम् (I)  and वयम्(We). Which is uttama purusha.

And as these two are similar, let us also see yushmad shabda along with asmad - which is "you". Which is madhyama purusha.

उत्तम पुरुष  अस्मद् शब्द 

  एकवचन   द्विवचन बहुवचन 
 प्रथमा  अहम्  आवाम् वयम्
 द्वितीया   माम्   / माआवाम् / नौ
 अस्मान् / नः
 तृतीया  मया         आवाभ्यां  अस्माभिः
 चतुर्थी  मह्यं / मे आवाभ्यां / नौ अस्मभ्यं / नः
 पञ्चमी   मत् 
 आवाभ्यम् अस्मत्
 षष्टी  मम / मे आवयो:   / नौ अस्माकं / नः
 सप्तमी  मयि  आवयो:    अस्मासु 
  • अहं सर्वदा सत्यं वदामि
  • अध्यापकः माम् प्रश्नं पृच्छति
  • त्वं मया सह धावसि
  •  सः फलानि अस्माभ्यं ददाति
  • लता मत्  संस्कृतं पठति
  • मम नाम उषा अस्ति
  • मयि सर्वः लोकः अस्ति। 
  • मम माता मयि स्निह्यति

मध्यम पुरुष युष्मद् शब्द 


  एकवचन   द्विवचन बहुवचन 
 प्रथमा  त्वम्  युवाम् युयम्
 द्वितीया  त्वाम्   युवाम्
 युष्मान्
 तृतीया  त्वया         युवाभ्याम्  युष्मााभि:
 चतुर्थी  तुभ्यम्  युवाभ्याम्  युष्मभ्यम्
 पञ्चमी  त्वत्
 युवाभ्याम् युष्मत्
 षष्टी  तव युवयो:    युष्माकम् 
 सप्तमी  त्वयि  युवयो:    युष्मासु 

 You can observe that these two declensions are similar to each other.

Then you tritiya purusha - that is first person. But there are three pronouns here. He, she and it - masculine gender, feminine gender and neuter gender. The Sanskrit words for this are स​: सा तत्

Let us look each of these declensions now.

प्रथम पुरुष पुल्लिंग    स​: shabda


  एकवचन   द्विवचन बहुवचन 
 प्रथमा  स:  तौ ते
 द्वितीया  तम्    तौ
 तान्
 तृतीया  तेन         ताभ्याम्  तै:
 चतुर्थी  तस्मै  ताभ्याम्  तेभ्य:
 पञ्चमी  तस्मात् 
 ताभ्याम् तेभ्य:
 षष्टी  तस्य  तयो:    तेषाम् 
 सप्तमी  तस्मिन्  तयो:    तेषु 

प्रथम पुरुष  स्त्रीलिंग  सा  shabda


  एकवचन   द्विवचन बहुवचन 
 प्रथमा  सा  ते ता:
 द्वितीया  ताम्    ते ता:
 तृतीया  तया         ताभ्याम्  ताभि:
 चतुर्थी  तस्यै ताभ्याम्  ताभ्य:
 पञ्चमी  तस्या: 
 ताभ्याम् ताभ्य:
 षष्टी  तस्या:   तयो:    तासाम् 
 सप्तमी  तस्याम्  तयो:    तासु 
 

प्रथम पुरुष नपुंसकलिंग    तत्  शब्द


  एकवचन   द्विवचन बहुवचन 
 प्रथमा  तत् ते तानि
 द्वितीया  तत्    ते तानि
 तृतीया  तेन         ताभ्याम्  तै:
 चतुर्थी  तस्मै ताभ्याम्  तेभ्य:
 पञ्चमी  तस्मात् 
 ताभ्याम् तेभ्य:
 षष्टी  तस्य   तयो:    तेषाम् 
 सप्तमी  तस्मिन्  तयो:    तेषु 
 

Few interesting facts here :
  1. Neuter gender तत् shabda has vibhaktis similar to those of masculine स​: shabda except for prathama and dvitiya vibhakti
  •  Prathama and dvitiya vibhaktis are exactly alike for tat shabda
  • Sarva nama shabdas do not have vocative case - सम्बोधन्

By knowing these 5 declensions, you can, to a large extent understand the declensions of a particular word. 

Make it a habit to try and analyse the declension of each noun in a sentence you read hence forth.

Time for sentences.
  1. स: आमलकं भक्षयति|He eats gooseberry
  2. मातामहि तं फलं ददाति| Grandmother gives him a fruit.
  3. तेन सह तस्य पुत्रः नगरं गच्छति
  4. अहं तस्मै फलानि ददामि।
  5. तस्मिन् मम विश्वासः अस्ति।

Popular posts from this blog

सुभाषितानि